________________
- [ १६ ] सुधीमिष्ठसंसर्ग धर्मार्थी विदधीत यः । स भवेद् धर्मलाभाय, श्रीमदाकुमारवत् ॥ ११ ॥
पदच्छेदः-सुधीः धर्मिष्ठसंसर्गम् धर्मार्थी विदधीत यः सः भवेत् धर्मलाभाय श्रीमदाकुमारवत् ।
अन्वयः-धर्मार्थी यः सुधीः धर्मिष्ठसंसर्गम् विदधीत सः श्रीमदार्द्रकुमारवत् धर्मलाभाय भवेत् ।
शब्दार्थः-धर्म अर्थयतेऽसौ धर्मार्थी=धर्म में रुचि रखने वाला, यः=जो, सुधीः= बुद्धिमान, मिष्ठानां संसर्गस्तं धर्मिष्ठसंसर्गम् धर्मिष्ठ को सङ्गति, विदधीत=करे, सः= वह, श्रीमदाकुमारवत् श्रीमान् आर्द्रकुमार की तरह, धर्मस्य लाभस्तस्मै धर्मलाभाय धर्मप्राप्ति के लिए, भवेत् =होवे । ___ श्लोकार्थः-धर्म में रुचि रखने वाला जो बुद्धिमान् मनुष्य मिष्ठ लोगों की संगति करता है, वह श्रीमान् प्रार्द्रकुमार की तरह धर्मलाभ के लिए होती है । ___संस्कृतानुवादः-धर्मकाङ्क्षी यो धीमान् जनः मिष्ठः सह सङ्गतिं कुर्यात् सः श्रीमदार्द्रकुमार इव धर्मलाभाय भवेत् ॥ १६ ॥
(
२०
)