________________
* साधुसंसर्गः *
[ १८ ] देहिनः साधुसंसर्गात, क्षणमात्रं कृतादपि । सद्धर्मसम्मुखीनाः, स्युर्यथा सेचनकद्विपः ॥ १८ ॥
पदच्छेदः-देहिनः साधुसंसर्गात् क्षणमात्रम् कृतात् अपि सद्धर्मसम्मुखीनाः स्युः यथा सेचनकद्विपः ।
अन्वयः-क्षणमात्रम् अपि कृतात् साधुसंसर्गात् देहिनः सद्धर्मसम्मुखीनाः स्युः यथा सेचनकद्विपः ।
शब्दार्थः-क्षणमात्रम् अल्पसमय, अपि भी, कृतात्= किये गये। साधोः संसर्गस्तस्मात् साधुसंसर्गात् सज्जनों की सङ्गति से, देहिनः प्राणी या जीव, सद्धर्मे सम्मुखीन: सद्धर्मसम्मुखीनाः सद्धर्म में उन्मुख । स्युः होवे, यथा= जैसे, सेचनकद्विपः सेचनकनाम वाला हाथी ।
श्लोकार्थः-सज्जनों की क्षण मात्र भी की गई संगति से प्राणी सद्धर्म की तरफ अग्रसर होते हैं। जैसे सेचनक नाम का हाथी सद्धर्म के उन्मुख हुआ ।
संस्कृतानुवादः-क्षणमात्रमपि विहितात् शिष्टसंसर्गात् प्राणिनः सद्धर्मोन्मुखाः भवेयुः । यथा सेचनकनामा द्विपः सद्धर्मोन्मुखो जातः ।। १८ ॥
( १६ )