________________
[ १४ ] दुःख-दारिद्रय-दौर्भाग्यः - दारुपुञ्जदवानलम् । तप्तं तपो मनोऽभीष्टं, साधयेन् नन्दिषेणवत् ॥ १४ ॥ ६. पदच्छेदः-दुःख-दारिद्रय-दौर्भाग्य-दारुपुञ्ज - दवानलम् तप्तं तपः मन: अभीष्टम् साधयेत् नन्दिषेणवत् । - अन्वयः-दुःख-दारिद्रय - दौर्भाग्य - दारुपुञ्जदवानलम् तप्तं तपः मनोऽभीष्टम् नन्दिषेणवत् साधयेत् ।
शब्दार्थः-दुःखं च दारिद्रयं च दौर्भाग्यं च तानि एव दारुपुञ्जस्तस्मै दवस्य अनलम् दवानलम् =दुःख, दरिद्रता और दुर्भाग्य रूप काष्ठ-समूह के लिए दवाग्नि-दावानल के सदृश, तप्तं तपा गया, तपः तपस्या, मनोऽभीष्टम् = मनोरथ को, नन्दिषेणवत्=नन्दिषेण की तरह ।
श्लोकार्थः-दुःख, दरिद्रता और दुर्भाग्य रूपी काष्ठसमूह के लिए दवाग्नि-दावानल के सदृश तपी गयी तपस्या मानव के मनोरथ को नन्दिषेण की तरह सफल करे ।
संस्कृतानुवादः-दुःख-दारिद्रय-दौर्भाग्यरूप-काष्ठसमूहस्य कृते दवानलस्य सदृर्श तप्तं तपः मानवस्य मनोरथान् नन्दिषेण इव साधयेत् ।। १४ ।।