________________
* तप के
[ १३ ] कार्य विवेकिनाऽवश्यं, निजसामर्थ्यतस्तपः । वन्द्यः स्याद्धरिकेशीव निष्कुलोऽपि हि नाकिनाम् ॥ १३ ॥
पदच्छेदः-कार्यम्, विवेकिना अवश्यं निजसामर्थ्यतः तपः वन्द्यः स्यात् हरिकेशी इव निष्कुलः अपि हि नाकिनाम् । * अन्वयः-विवेकिना निजसामर्थ्यतः तपः अवश्यम् कार्यम् सः निष्कुलः अपि हरिकेशी इव नाकिनाम् वन्द्यः स्यात् । .... शब्दार्थः-विवेकिना=विचारशील मानव, निजसामर्थ्यतः अपनी शक्ति के अनुसार, तपः तपस्या को, अवश्यम्=जरूर, कार्यम् = करनी चाहिए। सः वह, निष्कुलः निन्दनीय कुलवाला, अपि = भी, हरिकेशी इव= हरिकेशी की तरह, नाकिनाम् = देवों का, वन्द्यः वन्दनीय, स्यात् होवे।
श्लोकार्थः-विवेकशील मानव को चाहिए कि वह अपनी शक्ति के अनुसार तप अवश्य करे। वह निन्दनीय कुल वाला होने पर भी हरिकेशी की भाँति देवताओं को भी वन्दनीय हो जाता है । _ संस्कृतानुवादः-विवेकिना विमृश्यकारिणा मानवेन निजशक्त्यनुसारम् तपः अवश्यमेव कार्यम् । यतो हि सः निष्कुलोऽपि हरिकेशीव देवानां वन्दनीयो भवति ।। १३ ।।
( १४ )