________________
* जिनाऽऽज्ञा *
[ ११७ ] वयसा लघुरप्यत्र, जिनाऽऽज्ञायां रुचि दधत् । अतिमुक्तर्षिवत् प्राज्ञो, वृणुते केवलश्रियम् ॥ ११७ ॥
पदच्छेदः-वयसा अपि लघुः अत्र जिनाज्ञायां रुचि दधत्, अतिमुक्तर्षिवत् प्राज्ञः वृणुते केवल श्रियम् ।
अन्वयः-पत्र वयसा लघुः अपि जिनाऽऽज्ञायां रुचि दधत् प्राज्ञः अतिमुक्तर्षिवत् केवल श्रियं वृणुते ।
शब्दार्थः-अत्र= इस लोक में, वयसा उम्र से, लघुरपि=छोटा होने पर भी, जिनाज्ञायां श्रीजिनेश्वर भगवान की आज्ञा में, रुचि रुचि को, दधत्= रखता हुमा, प्राज्ञः=बुद्धिमान, अतिमुक्तर्षिवत्=प्रतिमुक्तर्षि की तरह, केवलश्रियं केवलज्ञान की लक्ष्मी को, वृणुते वरण करता है।
श्लोकार्थः-इस लोक में आयु से छोटा होने पर भी श्रीजिनेश्वर भगवान की आज्ञा में रुचि रखते हुए बुद्धिमान् मनुष्य अतिमुक्तर्षि की तरह केवलज्ञान की लक्ष्मी को वरण करता है।
संस्कृतानुवादः-इह लोके वयसा लघुरपि प्राज्ञो जिनाऽऽज्ञायां रुचिं दधत् अतिमुक्तर्षिरिव केवलज्ञानलक्ष्मी वृणुते ।। ११७ ॥
( ११८ )