________________
* सत्यम् *
[ १०२ ] कुर्वाणः पापकर्माणि, चौर्यादीन्यपि देहभृत् । सत्यकश्रेष्ठिवत् सत्य-व्रती स्याद् राजवल्लभः ॥१०२॥
पदच्छेदः-कुर्वाणः पापकर्माणि चौर्यादीनि अपि देहभृत् सत्यकश्रेष्ठिवत् सत्यव्रती स्यात् राजवल्लभः ।
अन्वयः-देहभृत् चौर्यादीन्यपि पापकर्माणि कुर्वाणः सत्यव्रती सत्यकश्रेष्ठिवद् राजवल्लभः स्यात् ।
शब्दार्थः-देहं बिभर्ति इति देहभृत् =शरीरधारी, चौर्यादीन्यपि चोरी आदि भी, पापकर्मारिण=पाप कर्मों को, कुर्वाणः करता हुआ, सत्यं व्रतं यस्याऽसौ सत्यव्रती= सत्य का व्रत रखने वाला, सत्यकश्रेष्ठिवद=सत्यक सेठ की तरह, राज्ञः वल्लभः राजवल्लभः= राजा का प्रिय, स्यात् होवे।
श्लोकार्थः-देहधारी मानव चोरी आदि पापकर्मों को करते हुए भी सत्यवती सत्यकश्रेष्ठी की तरह राजा को प्रिय हो जाता है।
संस्कृतानुवादः-देहभृज्जनश्चौर्यादीन्यपि पापकृत्यानि कुर्वन् सत्यव्रतधारकः सत्यकश्रेष्ठिवद् नृपतिप्रियो भवेत् ॥ १०२ ॥
( १०३ )