________________
सूक्ति
608
675
691
772
अभिधान राजेन्द्र कोष नम्बर
भाग पृष्ठ 164. अनीद्दशस्य च यथा न भोगसुखमुत्तमम् ।
अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन ।। 166. अबंभं........जरामरण रोग सोग बहुलं । 167. अबंभं च....तव संजम बंभचेर विग्धं
भेयायतण बहु पमादमूलं। • 1 . 675 173. अभ्यासेन क्रियाः सर्वाः, अभ्यासात् सकला: कलाः ।
अभ्यासाद् ध्यान मौनादि. किमभ्यासस्य दुष्करम् ।। 1 184. अरइं आउट्टे से मेधावी।
753 187. अज्जेवाहं न लब्भामि, अविलाभो सुए सिया।
जो एवं पडि संचिक्खे, अलाभो तं न तज्जए॥ 1 772 188. अलाभो मे परमं तपः । 190. अलिअं न भासि अव्वं, अत्थि हु सच्चं पिजं न वत्तव्वं ।।
सच्चं पि तं न सच्चं, जं पर पीडाकरं वयणं। 1 773 192. अलियंणियडिसाति जोयबहलं नीयजण निसेवियं ।। निस्संसं अपच्चयकारकं।
1 777-784 198. अलिया हिंसंति संनिविट्ठा असंत गुणुदीरकाय संतगुण नासकाय। .
1 781 199. अलिय वयणं........अयसकरं वेरकरगं........मण संकिलेस वियरणं ।
1 784 202. अपाय बहुलं पापं, ये परित्यज्य संसृताः ।
तपोवनं महासत्त्वा - स्ते धन्यास्ते मनस्विनः ।। 1 204. अह चोद्दसहिं ठाणेहिं वट्टमाणे उ संजए।
अविणीए वुच्चई सोउनिव्वाणं च गच्छई ।। 205. असंविभागी अचियत्ते अविणीए त्ति वुच्चई। 1 206. असंखयं जीविय मा पमायए। 220. अशाश्वतानि स्थानानि सर्वाणिदिवि चेह च।
देवसरमनष्याणामद्धयश्च सुखानि च ॥ 1 845 226. अहिंसा जा सा सदेव मणुया सुरस्स लोगस्स भवति
दीवो ताणं सरणं गती पइट्ठा।
803
806
806
819
872
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/128