________________
सूक्ति
219
246
332
392
421
सूक्ति
अभिधान राजेन्द्र कोष नम्बर
भाग पृष्ठ 24. अजीर्ण प्रभवा रोगाः।
203 29. अजीर्णे भोजने वारि, जीणे वारि बलप्रदम्। 1 203 30. अज्जवयाएणं काउज्जुययं भासुज्जुययं अविसंवायणं जणयइ।
1 31. अवि संवायणं संपन्नयाएणं जीवे । धम्मस्स आराहए भवइ ।।
1 219 37. अहिंसा सत्य मस्तेयं, ब्रह्मचर्यमसङ्गता।
गुरुभक्ति स्तपोज्ञानं, सत्पुष्पाणि प्रचक्षते ।। 1 82. अणुसासण मेवपक्कमे । 90. अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना।
शास्त्र युक्ति शतेनापि, नगम्यं यद् बुधा जगुः ॥ 1 93. अणुसासणं पुढो पाणे। 104. अज्ञानं खलु कष्टम् ।
488 103. अज्ञानं खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनावृत्तो लोकः ॥ 1 107. असंकि याइं संकंति, संकियाइं असंकिणो। 1 109. अप्पणो य परं णालं कुतो अण्णेऽणु सासिउं? 1 114. अच्छेद्योऽयमदाह्योऽय-म मविकार्योऽयमुच्यते । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।। 1 502
6 115. अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् ।।
___(पाठान्तरम् - धिगर्थोऽनर्थ भाजनम् ।।) 1 506-803 119. अत्थित्तं अत्थित्ते परिणमइ
नत्थित्तं नत्थित्ते परिणमइ। 120. अथिरे पलोट्टति, नो थिरे पलोट्टति;
अथिरे भज्जति, नो थिरे भज्जति ।। 122. अदक्खुवं दक्खुवाहितं सद्दहसु । 1 525
747
518
518
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/126