________________
सूक्ति
नम्बर
2.
4.
60.
अकारादि अनुक्रमणिका
अहासुहं देवाणुप्पिया ।
अइरोसो अइतोसो अइहासो दुज्जणेहिं संवासो ।
अइ उब्भडो य वेसो, पंच वि गुरुयं पि लहुयं पि ॥ 1
2
8.
अकरणान्मन्दं करणं श्रेयः ।
1
1
15.
1
13. अक्कोसेज्जपरो भिक्खुं न तेसिं पडिसंजले । अगीयत्थस्स वयणेणं, अमियं पि न घोट्टए । 17. अगीयत्थेण समं एक्कं, खणर्द्धपि न संवसे । 18. अग्गं च मूलं च विगिंच धीरे ।
1
1
40. अहासुतं रियं रीयमाणस्स इरियावहिया किरियाकज्जति । उस्सुतं रीयं रीयमाणस्स संपराइया किरिया कज्जति ।
1
64.
सूक्ति
अ
1
51. अच्चणं रयणं चेव, वंदणं पूयणं तहा । इड्ढी सक्कार - सम्माणं, मणसा वि न पत्थए । अप्पणा अणाहो संतो, कहस्स ना हो भविस्ससि । 59. अप्पामित्तममित्तं च दुप्पट्ठि य सुपट्ठिओ ।
58.
1
1
2
-
अप्पा नई वैतरणी, अप्पा कूडसामली । अप्पा कामदुहा धेनू, अप्पा मे नंदणं वणं ।।
अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य ।
81. अभिनूम कडे हि मुच्छिए,
अभिधान राजेन्द्र कोष
भाग
पृष्ठ
तिव्वं से कम्मेहिं किच्चती ।
21. अचक्खु ओवनेयारं, बुद्धि अणेसए गिरा । 23. अजीर्णे अभोजनमिति ।
1
1
2
1
2
1
1
1
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/125
11
900
123
131
162
162
164
272
282
323
325
231
325
231
325
231
332
181
203