________________
बीओ भवो।]
नाम उजाणं, पवत्तो य कीलिउं विचित्तकीलाहिं ति । दिट्ठा य तेण तत्थ उजाणे नाइदूरदेससंठिया कुसुमपरिमलसुयन्धवेणिमहुयरावली विदुमलयायम्बहत्थपल्लवा उव्वेल्लन्तकोमलतणुबाहुलया रम्भाखम्भमणहरोरुजुयला थलकमलारत्तकोमलचलणजुयला उज्जाणदेवय व उउलच्छिपरियरिया२०९ नियमाउलगस्स चेव महा- ५ सामन्तस्स लच्छिकन्ताभिहाणस्स धूया सहियणसहिया वसन्तकीलमणुहवन्ती कुसुमावली नाम कन्नगा । तओ तं दहणमणन्तभवब्भत्थरागदोसेण साहिलासं पुलोइया१० । दिट्ठो य एसो वि तीए तओ विभागाओ तस्स भमेण चेव तुरियतुरियमोसरन्तीए कुसुमावलीए । चिन्तियमिमीए । कहं कीलासुन्दरुज्जा- .. णस्स रम्मयाए भयवं मयरद्धओ वि एत्थेव कीलासुहमणुहवइ त्ति । एत्थन्तरंमि भणिया पियंकराभिहाणाए चेडीए । सामिणि, अलं अलमोसक्कणेण;२११ एसो खु राइणो पुरिसदत्तस्स पुत्तो तुह चेव पिउच्छागब्भसंभवो सीहो१२ नाम कुमारो त्ति पढमागमणकयपरिग्गहं च सामिणिं एवमोसकमाणिं पेच्छिय मा १५ अदक्खिण्णं ति संभाविस्सइ । ता चिट्ठियउ इहं, कीरउ इमस्स महाणुभावस्स रायकन्नोचिओ उवयारो । तओ हरिसवसपुलइयङ्गीए सविब्भमं साहिलासं च अवलोइऊण कुमारं भणियं इमीए । हला पियंकरिए, तुमं चेवऽत्थकुसला; ता निवेएहि, किं मए एयस्स कायव्वं ति । तीए भणियं । सामिणि, २.
२०९ ऋतुलक्ष्मीपरिचरिता । परिचरिता परिवतेत्यर्थः । २१० प्रलोकिता दृष्टा । २११. अवष्वष्कणेन अपसरणेन । दे. ना. मा. ( १-१४९ ) हेमचन्द्रः ‘ओसारोका गोवाडोसरिआ ' । २१२. पितृस्वसा ।