________________
४९
" गच्छामि णं भंते ! अहं तुम्मेहिं सद्धिं समणं भगवं महावीरं पायवंदए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह ।”
तए णं से अइमुत्ते कुमारे भगवयां गोयमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवागच्छइ । उवा- 5 गमित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ । करित्ता वंदइ [जाव] पज्जुवासइ । तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए [जाव] पडिदंसेइ । पडिदंसित्ता संजमेणं तवसा विहरइ । तए णं समणे अइमुत्तस्स तीसे 10 य धम्मकहा । तए णं से अइमुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ट [जाव] हियया[0] " जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अह देवाणुप्पियाणं अंतिए [जाव पध्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह।" 15
तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए [जाव] पव्वइत्तए" । अइमुत्तं कुमारं अम्मापियरो एवं वयासी ।
"बाले सि [जाव तुमं पुत्ता ! असंबुद्धे सि जाव] तुमं पुत्ता ! किं णं तुमं जाणसि धम्मं ?।" 20
तए णं से अइमुत्ते कुमारे अम्मापियरो100 एवं वयासी।
"एवं खलु अम्मयाओ ! जं चेव जाणामि तं चेव न जाणामि । जं चेव न जाणामि तं चेव जाणामि ।" 100 cf foot note 74 ABCDE all stulpaert
25