________________
तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी।
__ " कहं णं तुमं पुत्ता ! जं चेव जाणसि तं जाव चेव जाणसि ?।”
, तए णं से अइमुत्त कुमारे अम्मापियरो101 एवं वयासी।
" जाणामि अहं अम्मयाओ ! जहा जारणं अवस्समरियव्वं । न जाणामि अहं अम्मयाओ ! काहे वा
कहिं वा कहं वा के चिरेण वा? । न जाणामि अम्म10 याओ ! केहिं कम्माययणेहिं103 जीवा नेरइयतिरिक्ख
जोणिमणुस्सदेवेनु उववज्जंति । जाणामिणं अम्मयाओ! जड़ा सएहिं कम्माययणेहिं10 3 जीवा नेरइय० [जात्र] . उववज्जंति । एवं खलु अहं अम्मयाओ ! जं
चेव जाणामि तं चेव न जाणामि । जं चेव न 15 जाणामि तं चेव जाणामि । इच्छामि णं अम्मयाओ ! तुब्मेहि अब्भणुण्णाए [जाव पव्वइत्तए ।”
तए णं तं अइभुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं ०] " इच्छामो ते जाया ! एगदिवसमवि रायसिरि पासेत्तए ।” तए णं 101. Cf footnote. 100. 102. AE. कम्माययणेहिं BC. कमायाणेहिं D क्रम्माबंधणेहि; the commentary has also before itself कम्मावयणेहि, or possibly gauged from its sanskrit equivalent कर्मादानैः कम्मायाणेहिं; Barnett's Ms. Br. Mus Or. 2100 and edition of Bombay which is before him read कम्मबंधणेहिं. See Notes.103 कम्माययणेहिं BC किंमायाणेहिं D कम्माबं. धणेहिं E कम्मायाणेहिं