________________
४८
" अम्हे णं देवाणुप्पिया ! समणा निग्गंथा ईरियासमिया [ जाव] बंभयारी उच्च० [जाव] अडामो। " तर णं अहमुत्ते कुमारे भगवं गोयमं एवं
वयासी ।
5
" एह णं भंते! तुब्भे जा णं "" अहं तुब्भं " भिक्खं दवावेमी । " ति कट्टु भगवं गोयमं अंगुलीए गेves | गेण्हित्ता जेणेव सए गिहे तेणेव उवागए । तर णं सा सिरिदेवी भगवं गोयमं एज्जमाणं पासइ । पासित्ता हट्ट [0] आसणाओ अब्भुट्ठेइ । अन्भुट्ठित्ता 01 जेणेव भगवं गोयमे तेणेव उवागया । भगवं गोयमं तिक्खुतो आयाहिणपयाहिणं वंदइ [२] विउलेणं असण० [४] पडिविसज्जेइ । तर णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी ।
15
" कहि णं भंते ! तुब्भे परिवसह ? | " तर णं से भगवं गोयमे अइमुत्तं कुमारं एवं वयासी ।
एवं खलु देवाणुपिया ! मम धम्मायरिए धम्मोवएसए भगवं महावीरे आइगरे [जाव] संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे 20 उज्जाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता' संजमेणं [जाव] भवेमाणे विहरइ । तत्थ णं अम्हे परिवसामो ।” तर णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी ।
८८
97 AE जा णं BCD जेणेव; the commentory in D and E both sanction जा णं 98 D तुहं 99 Cf. note 85