________________
तेणं कालेणं तेणं समएणं पोलासपुरे नगरे। सिरिवणे उज्जाणे । तस्स णं पोलासपुरे नयरे विजये नाम राया होत्था । तस्स णं विजयस्स रण्णो सिरी नाम देवी होत्था [वण्णओ । तस्स णं विजयस्स 5 रण्णो पुत्ते सिरीए देवीए अत्तए अइमुत्ते नामं कुमारे होत्था सूमाले [०।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे [जाव] सिरिवणे विहरइ । तेणं कालेणं तेणं सम
एणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी 10 इंदभूती ( जहा पण्णत्तीए [जाव।) पोलासपुरे नयरे
उच्च० [जाव] अडइ । इमं च णं अइमुत्त कुमारे पहाए जाव] विभूसिए बहूहिं दारएहिं य दारियाहिं य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि
य सद्धिं संपरिवुडे सओ गिहाओ पडिणिक्खमइ । 15 पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए । तेहिं
बहूहिं दारएहि य[६] संपरिखुडे अभिरममाणे अभिरममाणे विहरइ । तए णं भगवं गोयमे पोलासपुरे नयरे उच्च [जाव] अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीईवयइ ।
तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं 20 वीईवयमाणं पासइ । पासित्ता जेणेव भगवं गोयमे तेणेव उवागए । उवागमित्ता भगवं गोयम एवं वयासी ।
"के णं भंते ! तुब्भे ? । किं वा अडह ।" तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी।
96 Mss are hesitating in the terminations हि-हिं; both are allowable.