________________
नवमस्स उक्खेवओ॥
" एवं खलु जम्बू! तेणं कालेणं तेणं समएणं पारवईए नयरीए (जहा पढमए [जाव) विहरइ । तत्थ णं बारवईए बलदेवे नामं राया होत्था [वण्णओ] । तस्स णं बलदेवस्स रण्णो धारिणी नामं देवी होत्था 10 [वण्णओ] । तए णं सा धारिणी। सीहं सुमिणे [ जहा गोयमे]। नवरं सुमुहे नामं कुमारे । पण्णासं कण्णाओ। पण्णासओ दाओ । चोइस पुव्वाइं अहिज्जइ । वीसं वासाइं परियाओ । सेसं तं चेव सेत्तुञ्ज सिद्धे ।। निक्खेवओ ॥
15
एवं दुम्मुहे वि। कूवए वि। तिण्णिवि बलदेवधारिणीसुया । दारुए वि एवं चेव । नवरं वासुदेवधारिणीसुध । एवं अणादिठो वि वासुदेवधारिणीसुए।
एवं खलु जंबू ! समणेणं [जाव संपत्तेणं अहमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरस- 20 मस्स अज्झयणस्स अयमढे पण्णत्त।" [ Sutra 7.]
42 E reads कुवदारए वि। तिन्निवि बलदेवधारिणीसुया। दारुए वि एवं चेव। नवरं वासुदेवधारिणीसुए । एवं अणादिछी वि वसुदेवधारिणीसुए ॥ A. एवं दुमुहे वि कूवए एवं दारुए वि गवरं वासुदेवधारीणिसुया। छ । अणाधिट्ठी वि वासुदेवधारिणीभूते । B. कूदारए instead of कूवए C. कूवारए D. कूवए वि । Our text follows D which is the most cor. rect: D reads अणाधिट्टी।