________________
[ चउत्थो वग्गो]
“जइ भंते ! समणेणं [जाव संपत्तणं तच्चस्स वग्गस्ल अयमढे पण्णत्तेः चउत्थस्स के अहे पण्णत्ते।"
"एवं खलु जंबू ! समणेणं [ जाव ] संपत्तेणं 5 चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता । तं जहा।
जालिमयालिउवयाली पुरिससेणे य वारिसेणे य। पज्जुण्णसंबअणिरुद्ध सञ्चणेमो य दढणेमी॥" +5
" जइ णं भंते ! समणेणं [जाव] संपत्तेणं चउ-' स्थस्स वग्गस्स दस अज्झयणा पण्णत्ता, पढमस्स णं 10 अज्झयणस्स के अटे पण्णत्ते ।”
___ " एवं खलु जंबू ! तेणं कालेणं तेणं समएण बारवई नयरी। तीसे [ जहा पढमे ] कण्हे वासुदेवे आहेवच्चं [जाव] विहरइ । तत्थ णं बारवईए नगरीए
वसुदेवे राया। तस्स णं वसुदेवस्स रण्णो धारिणी 15 नामं देवी होत्था [वण्णओ] । जहा गोयमो। नवरं जालिकुमारे। पण्णासओ दाओ। बारसंगी। सोलस वासा परियाओ। सेसं जहा गोयमस्स [जाव] सेत्तुओ सिद्धे ॥ एवं मयाली उवयाली पुरिससेणे य वारिसेणे य । एवं
पज्जुण्णे वि त्ति । नवरं कण्हे पिया; रुप्पिणी माया। 20 एवं संबे वि । नवरं जंबई माया । एवं अणिरुद्ध वि ।
43 Some mss ABC read दढणेमी य DE as in the text.