________________
कण्हे वासुदेवे अरहं अरिठ्ठणेमि पायदए निग्गए । तं नायमेयं अरहया, विण्णायमेयं अरहया, सुयमेयं अरहया, सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स । तं न नज्जइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सइ” त्ति कट्ट भीए [४] सयाओ गिहाओ पडिणिक्खमइ।
कण्हस्स वासुदेवस्स बारवई नयरी अणुप्पविसमाणस्स पुरओ सपक्खिं संपडिदिसिं हव्वमागए ।
तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पा10 सेत्ता भीए [४] ठियएचेव ठिइमेयं कालं करेइ । धरणितलंसि सव्वंगेहिं 'धस' त्ति संणिवडिए ।
तए णं से कण्हे वासुदेवे सोमिल माहणं पासइ । पासित्ता एवं वयासी । “एस णं देवाणुप्पिया!
से सोमिले माहणे अपत्थियपत्थिए [जाव] परिवज्जिए, 15 जेणं ममं सहोयरे कणीयसे भायरे गयसुकुमाले अण
गारे अकाले चेव जीवियाओ ववरोविए । " ति कुटु सोमिलं माहणं पाणहिं कट्टावेइ । कडावित्ता तं भूमि पाणिएणं अब्भोक्खावेइ । अब्भोक्खावित्ता जेणेव सए
गिहे तेणेव उवागए । सयं गिह अणुप्पवितु । 20 एवं खलु जंबू । [जाव] अट्ठमस्स अंगस्स अत
गडदसाणं तच्चस्स वग्गस्स अट्टमज्झयणस्स अयमट्ठ पण्णत्त ॥” [ Sutra. 6]
41 E ठिते य C. ठिततो चेव ठिभेयं etc. ct. footnoot 38 A. ठितए चेव ठितभेदेणं.