________________
10
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी।
“से नूणं कण्हा! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवईए नयरीए पुरिसं पाससि [जाव] अणुप्पविसिए । जहा णं कण्हा! तुमं तस्स पुरिसस्स 5 साहिज्जे दिण्णे, एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसंचियं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिण्णे।"
तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि एवं वयासी ।
“से णं भंते ! पुरिसे मए कहं जाणियव्वे ?।"
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी।
"जे णं कण्ही ! तुमं बारवईए नयरीए अणुप्पविसमाणे पासेत्ता ठियए38 चेव ठिइभेएणं कालं करि- 15 स्सइ, तण्णं तुमं जाणिज्जासि 39 'एस णं से पुरिसे।"
तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि वंदइ नमसइ । वंदित्ता नमंसित्ता जेणेव अभिसेयं हत्थिरयणं तेणेव उवागच्छइ। उवागमित्ता हत्थि दुरूहइ । दुरूहित्ता जेणेव बारवई नयरी जेणेव सए 20 गिहे तेणेव पहारेत्थ गमणाए। - तस्स सोमिलमाहणस्स कल्लं [जाव] जलंते अयमेयारूवे अब्भत्थिए [४] समुप्पण्णे । " एवं खलु
38. A ठिइए DE ठितए C. हितते चेव वठिते भेएण (?) 39. Mss hesitate in spelling : जाणिज्जासि-जाणेज्जासि. 40 A अभिसेये हत्थिरयणे; others follow the text.