________________
10
वयासी ।
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं
("
एवं खलु कण्हा ! गयसुकुमाले णं ममं कलं पुव्वावरण्ह कालसमयंसि वंदs नमसर । वंदित्ता नमं5 सित्ता एवं वयासी । इच्छामि णं [ जाव] ' उव संपज्जिताण विहरइ । तप णं तं गयसुकुमालं अणगारं एगे पुरिसे पासइ । पासित्ता आसुरुते [५] [जाव] सिद्वे । तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे ।
""
तपणं से कहे वासुदेवे अरहं अरिट्टणेमि एवं
वयासी ।
२०
८८
से के 3" भन्ते ! से पुरिसे अपत्थियपथिए [जाव] परिवज्जिए जेणं ममं सहोदरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ 15 ववरोविए ? | "
तप णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी ।
""
"' मा कण्हा ! तुमं तस्स पुरिसस्स पदोसमा - वज्जाहि । एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकु20 मालस्स अणगारस्स साहिज्जे दिण्णे ।
99
" कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहिज्जे दिण्णे ? |
ܕܕ
37 E wrongly read etc. which is meaningless. ABCD से केणं