________________
पुरिसं पासह । जुण्गं जराजज्जरियदेहं [जाव] महइमहालयाओ इट्टगरासिओ एगमेगं इट्टगं गहाय बहियारस्थापहाओ अंतोगिहं अणुप्पविसमाणं पासइ । तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्टाए हत्थिखंधवरगए चेव एगं इट्टगं गेण्हइ । गेण्हित्ता बहिया 5 रत्थापहाओ अंतोगिहं अणुप्पवेसेइ । तए णं कण्हेणं वालुदेवेणं प्रगाए इट्टमाए गहियाए समाणीए अणेगेहि पुरिससरहिं से महालए इट्टगस्ल रासि बहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए ।
तए णं से कण्हं वासुदेवे बारवईए नगरीए 10 मझमज्झेणं निग्गच्छइ । निग्गमित्ता जेणेव अरहा अरिट्ठणेमी तेणेव उवागए । उवागमित्ता [जाव] वंदइ नमंसइ । वंदित्ता नमंसित्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिहणेमि वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी।
15 “कहि णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जो णं अहं वंदामि नमंसामि !!"
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी।
20 “साहिए णं कण्हा! गयसुकुमालेणं अणगाहेमं अपणो अटे।"
तए णं से कण्हे वासुदेवे अरहं अस्हिणेमि एवं वयासी।
"कहण्णं गयसुकुमालेणं अणगारेणं साहिए 25 अप्पणो अढे !"