________________
१८
भिए [५] तओ खिप्पामेव अवक्कमइ । अवक्कमित्ता जामेव दिसं पाउब्भूए तामेव दिलं पडिगए ।
.34 तर णं तस्स गयसुकुमालस्स उ अणगारस्स सरीरयंसि वेयणा पाउब्भूआ उज्जला [जाव] दुरहियासा । 5 तरणं से गयसुकुमाले अणगारे 35 सोमिलस्स माहणस्स मसावि अप्पदुस्समाणे तं उज्जलं [जाव) अदिवासेइ । तणं तस्स गय सुकुमालस्स अणगारस्स तं उज्जलं [जाव] अहियासेमाणस्स सुमेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खरर्ण कम्मरयवि किरणकरं 10 अपुव्वकरणं अणुप्पविट्ठस्स अणते अणुत्तरे [जाव] केवलवरणाणदंसणे समुप्पण्णे । तओ पच्छा सिद्वे [ जाव ] ही । तत्थ णं अहासंनिहिहिं देवेहिं सम्म आराहिथं ' ति कट्ट दिव्वे सुरभिगन्धोदर वुट्ठे: दसवण्ण कुसुमे निवाडिय; चेलुक्खेवे कर दिव्वे य गीयगंध15 व्वणिणार यावि होत्था ।
तप णं से कण्हे वासुदेवे कलं पाउप्पभायार [जाव] जलते पहाए [जाव] विभूसिए हत्थिबंधवरगर सकोरेंटमलदामेणं छत्तेणं धरेज्जमाणे सेयवरचामरा हिं उद्धव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते 20 बारवई नयरीं मज्झमज्झेणं जेणेव अरहा अरिट्ठणेमी तेणेव पहारेत्थ गमणाए । तर णं से कन्हे वासुदेवे बारवईए नयरी मज्झमज्झेणं निग्गच्छमाणे एक 56
36
<
34 All mss and even the printed Ehesitate between गयसुकुमाल and गयसूमाल : I have selected the former and kept it uniformly in
the text. 35 A has peculiar way of writing this in short. त० से० गय अणगारे etc. 36 Aएगं E एक्कं