________________
१७
तर णं से गयसुकुमाले अणगारे अरहआ अरिमिणा अमगुणगाए समाणे अरहं अरिमिं बंद नमंस | वंदिता नमसित्ता अरहओ अरिणेमिस्स अंतिर सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ । पडिणिक्खमित्ता जेणेव महाकाले सुसागे तेगेव उवा- 5 गए । उवागमित्ता थंडिल्लं पडिलेहेइ । पडिलेहित्ता इसिप भारगरणं कारणं [जाव] दो वि पाए साहहु एगराई महापडिमं संपज्जित्ताणं विहरद्द |
इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाए बारवईओ नगरीओ बहिया पुच्वणिग्गए । समिहाओ 10 दमे य कुसे य पत्तामोडं य गेण्हइ । गेव्हित्ता तभ पडिणियत्तइ । पडिणियत्तित्ता महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे संझाकालसमयंसि पविरलमणुसंसि गयसुकुमालं अणगारं पासइ । पासित्ता तं वेरं सरइ । सरिता आसुरुते रुट्टे कुविए चण्डिक्किए 15 मिसिमिसियमाणे एवं वयासी । " एस णं भो ! से गयसुकुमाले कुमारे अपत्थिय [ जाव ] परिवज्जिए, जेणं मम धूयं सामसिरीप भारियाए अत्तयं सोमं दारियं अदिदो सपइयं कालवत्तिणि विप्पजहेत्ता मुंडे [जाव] पव्वइ । तं सेयं खलु ममं गयसुकुमालहल कुमारस्स 20 वेरनिज्जायणं करेत्तए । " एवं संपेहेइ । संपेहित्ता दिलापडिलेहणं करेइ । करिता सरलं महियं गेण्हइ । गेण्हित्ता जेणेव गयसुकुमाले अणगारे तेथेव उवागच्छइ । उवागमित्ता गयसुकुमालल कुमारस्त मत्थर मट्टियाए पालि बंधइ । बंधित्ता जलंतोओ चिययाओ फुल्लियकि 25 सुयमाणे खइरंगारे कहल्लेण गेव्हइ । गेण्हित्ता गयसुकुमालस्स अणगारस्स मत्थर पक्खिवइ । पक्खिवित्ता
ર