________________
तुमं देवाणुप्पिया! इयाणिं अरहओ मुंडे [जाव पव्वयाहि । अहण्णं बारवईए नयरीए महया रायाभिसेएणं अभि. सिंचिस्सामि ।"
तए णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते 5 समाणे तुसिणीए संचिद्वइ । तए णं से गयसुकुमाले कण्हं
वासुदेवं अम्मापियरो य दोच्चं पि तच्चं पि एवं क्यासी। "एवं खलु देवाणुप्पिया ! माणुस्सया कामा खेलासवा [ जाव] विप्पजहियव्वा भविस्संति । तं इच्छामि णं देवाणु
प्पिया ! तुम्भेहिं अब्भणुण्णाए अरहओ अरिडणेमिस्स अंतिए 10 [ जाव ] पव्वइत्तए ।”
____तए णं तं गयसुकुमालं कण्हे वासुदेवे अम्मापियरो य जाहे नो संचाएइ बहुयाहिं अणुलोमाहिं [जाव] आघवित्तए ताहे अकामाई चेव एवं वयासी। "तं इच्छामो णं
ते जाया ! एगदिवसमवि रजसिरिं पासित्तए " निक्खमणं 15 जहा महाबलास [ जाव ] तमाणाए तहा [0] तहा [ जाव ]
संजमइ । ___ से गयसुकुमाले अणगारे जाए, ईरिया [जाव०] गुत्तवंभयारी । तए णं से गयसुकुमाले जं चेव दिवसं पव्वइए
तस्सेव दिवसस्स पुवावरण्हकालसमयंसि जेणेव अरहा 20 अरिडणेमी तेणेव उवागच्छइ । उवागमित्ता अरहं अरिदृणेमि
तिक्खुत्तो आयाहिणपयाहिणं [.] बंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयासी। " इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपन्जित्ता णं विहरित्तए । अहासुहं देवाणु25 प्पिया! मा पडिबंधं करेह ।"