________________
१५
हाया [ जाव ] विभूसिया, बहूहिं खुजाहिं [ जाव ] परिraत्ता सयाओ गिहाओ पडिणिक्खिमइ । पडिणिक्खमित्ता जेणेव रायमग्गे तेणेव उवागच्छइ । उवागमित्ता रायमग्गंसि कणगतिंसणं कीलमाणी चिठ्ठह्न । तेणं कालेणं तेणं समपणं अरहा अरिट्ठणेमी समोसढे । परिसा निग्गया । तए णं से 5 कहे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे पहाए [ जाव ] विभूसिए गयसुकुमालेणं कुमारेणं सद्धि हत्थिखंधवरगए सकोरंटमल्लदामेणं धरेजमाणेणं सेअवरचामराहिं उध्धुव्वमाणीहि बारवईए नयरीए मज्झंमज्झेण अरहओ अरिट्टणेमिस्स पायवंदए निग्गच्छमाणे सोमं दारियं पास । पासित्ता 10 सोमाए दारियाए रुषेणं य जोव्वणेणं य लावण्णेणं य [ जाव] विहिए | तर णं कण्हे [0] कोटुंबियपुरिसे सहावे । सदावि एवं वयासी । " गच्छह णं तुम्मे देवाशुप्पिया ! सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह । गेण्डित्ता कण्णं उरंसि पक्खिवह । तए णं एसा गयसुकुमालस्स 15 कुमारस्स भारिया भविस्सइ । " तर णं कोटुंबिय [ जाव ] पखिवंति । तप णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ । निग्गमित्ता जेणेव सहसंबवणे उज्जाणे [ जाव] पज्जुवासइ । तर णं अरहा अरिट्ठणेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स तीसे य धम्महार | 20 कण्हे पडिगए । तर णं से गयसुकुमाले अरहओ अरि
मिस्स अन्ति धम्मं सोच्चा “ जं नवरं अम्मापियरं आपुच्छामि " जहा मेहो महेलियावज्जं [जाव ] वढियकुले | तर णं से कहे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छइ । उवागमित्ता गयसुकुमाल 25 आलिंगइ | आलिंगित्ता उच्छंगे निवेसेह । निवेसित्ता एवं वयासी । " तुमं ममं सहोदरे कणीयसे भाया । तं माणं