________________
[ जाव ] अणुप्पत्ते, अरहओ अरिडणेमिस्स अंतियं मुंडे [जाव पव्वइस्सइ ।” कण्हं वासुदेवं दोच्चं पि तच्चं पि एवं वदइ । वदित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए।
तए णं से कण्हे वासुदेवे पोसहसालाओ पडिणिवत्तइ । 5 जेणेव देवई देवी तेणेव उवागच्छइ । उवागमित्ता देवईए
देवीए पायग्गहणं करेइ । करित्ता एवं वयासी । “होहिद णं अम्मो ! सहोदरे कणीयसे" त्ति कट्ट देवई देवीं ताहिं इट्ठाहिं [ जाव ] आसासेइ । आसासित्ता जामेव दिसं पाउ
भूए तामेव दिसं पडिगए । । 10 तए णं सा देवई देवी अण्णया कयाई तंसि तारिसगंसि
[जाव] सीहं सुमिणे पासेत्ता पडिबुद्धा [जाव ] पाढया हहियया परिवहइ । तए णं सा देवई देवी नवण्हं मासाणं आसुमिणारत्तबंधुजीवअलक्खारससरसपारिजातकतरुणदि.
वायरसमप्पमं सव्वणयणकंतं सुकुमालं [जाव] सुरुवं गयतालु15 यसमाणं दारयं पयाया । जम्मणं जहा मेहकुमारे [ जाव ] ।
"जम्हा णं अम्हं इमे दारए गयतालुलमाणे, तं होउ णं अम्ह एयस्स दारगस्स नामधेज्जे गयसुकुमाले।" तए गं तस्स दारगस्स अम्मापियरे नामं करेंति ‘गयसुकुमालो' त्ति ।
सेसं जहा मेहे [जाव] भोगसमत्थे जाए यावि होत्था। 20 तत्थ णं बारवईए नयरीए सोमिले नाम माहणे परिवसइ [ अड्डे०] रिउव्वेदे [ जाव ] सुपरिणिट्ठिए यावि होत्था । तस्स सोमिलमाहणस्स सोमसिरी नामं माहणी होत्था [ सूमाल०] । तस्स णं सोमिलम्स धूआ सोमसिरीए माह.
णीए अत्तया सोमा नामं दारिया होत्था । सोमाला [ जाव] 25 सुरूवा; रूवेणं [जाव] लावण्णेणं उकिट्ठा; उकिट्ठसरीरा
यावि होत्था । तए णं सा सोमा दारिया अण्णया कयाइ