________________
१३
33
देवीए पायवंदए हव्वमागच्छइ । तए णं से कण्हे वासुदेवे देव देवों 32 [0] पासइ । पासित्ता देवईष्ट देवीए पायग्गहणं करे | करिता देवई देवों एवं वयासी । अण्णया णं अम्मो ! तुभे ममं पासेत्ता हट्ट [जाव] भवहः किण्णं अम्मो ! अज्ज तुम्मे ओहय० [जाव] झियायह ? |
"
तए णं सा देवई देवी कण्हं वासुदेवं एवं वयासी । " एवं खलु अहं पुत्ता ! सरिसए [ जाव] समाणे सत्त पुत्ते पयाया नो चेवणं मए एगस्स वि बालत्तणे अणुब्भूए तुमं पिणं पुत्ता ! ममं छण्हं छण्हं मासाणं ममं अंतियं पादवेदट हव्वमागच्छसि । तं धण्णाओ णं ताओ अम्मयाओ 10 [जाव] झियामि ।
""
""
तणं से कहे वासुदेवे देवई देवीं एवं वयासी माणं तुभे अम्मो ! ओहय० [जाव] झियायह । अहणणं तहा घस्सामि जहा णं ममं सहोदरे कणीयसे भाउ भविस्सती " ति कट्ट देवई देवीं ताहि इट्ठाहिं वग्गूहिं 15 समासres | तओ पडिणिक्खमइ । पडिणिक्खिमित्ता जेणेव पोसहसाला तेणेव उवागच्छइ । उवागमित्ता जहा अभओ । नवरं हरिणेगमेसिस्स अट्टमभतं पगेण्हइ [ जाव ] अंजलि कट्टु एवं वयासी । " इच्छामि णं देवाणुप्पिए ! सहोदरं कणीयसं भाजयं विदिष्णं । " तर में से हरिणगमेसी कण्हं 20 वासुदेवं एवं वयासी । “होहि णं देवाणुप्पिये । तव । देवलोयचुए सहोदरे कणीयसे भाउए । से णं उम्मुकः
।
32 A देवति देवि B. देवतिदेवि CED देवतिं देवि 33 A देव देवि B देवतीं देवीं B. देवतिं देवि CDE the same as B. S. I have systematically adopted long ई all along.