________________
अत्थि ! । एवं खलु देवाणुप्पिए ! तेणं कालेणं तेणं समरणं भहिलपुरे नयरे नागे नाम गाहावइ परिवसइ [अ३०] तस्स णं नागस्स गाहावइस्स सुलसा नामं भारिया होत्था । सा सुलसा गाहावइणी बालत्तणे चेव नेमित्तिएणं वागरिया । 'एस णं दारिया जिंदू भविस्सइ । तए णं सा सुलसा 5 बालप्पभि६३० चेव हरिणेगमेसीभत्तया यावि होत्था । हरि णेगमेसिस्स पडिमं करेइ । करित्ता कल्लाकल्लिं व्हाया [जाव] पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्चणं करेइ । करित्ता जण्णुपायपडिया पणामं करेइ। तओ पच्छा आहारेइ वा 10 नीहारेइ वा वरइ वा । तए णं तीसे सुलसाए गाहावइणीए भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिए यावि होत्था । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्ठाए सुलसंगाहावइणी तुमं च दो वि समउउयाओ करेह । तए णं तुम्मे दो वि सममेव गब्मे गिण्हह । सममेव 15 गब्मे परिवहह । सममेव दारए पयायह । तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयायइ । तए णं से हरिणेगमेसी देवे सुलसाए अणुकंपणठाए विणिहायमाव. ण्णए दारण करयलसंपुडेणं गेण्हइ । गेण्हित्ता तव अंतियं साहरइ । तं समयं च णं तुमं पि नवण्हं मासाणं० सुकुमाल- 20 दारए पसवसि । जे विय णं देवाणुप्पिए ! तव पुत्ता ते विय तव अंतिआओ करयलसंपुडेणं गेण्हइ । गेण्हित्ता सुलसाए गाहावइणीए अंतिर साहारइ । तं तव चेब णं देवई ! एए पुत्ता। णो चेव सुलसाए गाहावइणीए ।”
तए णं सा देवई देवी अरहओ अरिट्ठणेमिस्स अंतिए 25 एयमट्ट सोच्चा निसम्म हट्टतुटुं [जाव हियया अरहं अरिट्टः मि बंदइ नमसइ । वंदित्ता नमंसित्ता जेणेव ते छ अणगारा
30 All Mss afascy fait