________________
एयारूवं अभिग्गहं अभिगेण्हामो। 'इच्छामो णं भंते ! तुम्भेहिं अब्भणुण्णाया समाणा [ जाव | अहासुहं०' । तए णं अम्हे अरहओ अब्भणुण्णाया समाणा जावजीवाए छठंछठेणं [जाव] विहरामो। तं अम्हे अज्ज छठक्खमणपारणयंसि पढमाए पोरि5 सिए [जाव] अडमाणा तव गेहं अणुप्पविट्ठा। त णो खलु
देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे णं अण्णे"।देवई देवों एवं वदंति । वदित्ता जामेव दिसंपाउन्भुया तामेव दिसं पडिगया । ___ तीसे देवईए अयमेयारूवे अब्भत्थिए [१] समु.
प्पण्णे । “ एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमा10 रसमणेणं बालत्तणे वागरिआ। 'तुमण्णं देवाणुप्पिये !
अठ्ठ पुत्ते पयाइस्ससि सरिसए [जाव] नलकुब्बरसमाणे । नो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति । ' तंणं मिच्छा । इमं णं पच्चक्खमेव दिस्सइ।
भरहे वासे अण्णाओ वि अम्मआओ एरिस [ जाव ] पुत्ते 15 पयायाओ । तं गच्छामि । णं अरहं अरिडणेमि वंदामि ।
वंदित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामी” ति कट्ट एवं संपेहेइ । संपेहित्ता कोडुंबियपुरिसा सद्दावेइ । सद्दा. वित्ता एवं वयासी । " लहुकरणप्पवरं०” [जाव उवट्ठति ।
जहा देवाणंदा [जाव] पज्जुवासइ । 20 ते अरहा अरिठ्ठणेमी देवई देवीं एवं वयासी। "से
नूणं तव देवई ! इमे छ अणगारे पासेत्ता अयमेयारूवे अब्भथिए29 समुप्पण्णे । ‘एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं तं चैव जाव] ' निग्गच्छसि। निग्गमित्ता जेणेव ममं अंतियं हव्वमागया, से नूणं देवई ! अट्टे समढें । हंता,
28 A. अब्भत्थिए ४ BCDE अज्झ ४. All long various Mss., there is a confusion as regards ज्झ-ब्भ. 29 E reads अब्भत्थिए so also A.