________________
१११
व'त्ति अलाबुफलं तुम्बिनीफलं । 'हकुवफले'त्ति हकुवीवनस्पतिविशेषस्तस्य फलमिति । 'अंबगट्टिया इ वत्ति आम्रकस्य - फलविशेषस्यास्थीनि मज्जा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसर्तव्यं । (३-४) 'सुक्क जलोया इव'त्ति जलौका - द्रोन्द्रियजलजन्तुविशेषः । ' सिलेस गुलिय 'ति श्लेष्मणो गुटिका | 'अलत्तगुलिय'त्ति अलक्तको एतानि हि वस्तूनि शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमाननयोक्तानि । जिह्नावर्णकः प्रतीतः । (९) 'अंबगपेसिय'त्ति आम्रं प्रतीतं तस्य पेशिका खण्डम् । (९) अम्बालकं- फलविशेषः । मातुलुङ्गं - बीजपूरकमिति । (११) 'वीणाछि ति वीणारन्ध्रं ।
लाक्षारसः।
[ पृष्ट० ७८ ]
"
(१) 'वद्धीसगच्छिडे इ वत्ति वृद्धीसको - वाद्यविशेषः । पासाइयतारिगा इव 'त्ति प्रभातसमये तारि का - ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भ वतीति तया लोचनमुपमितमिति पाठान्तरेण प्राभातिकतारा इति । ( ३-४ ) 'भूलाछल्लो इ वत्ति मूलकःकन्दविशेषस्तस्य छल्ली --त्वक् । सा हि प्रतला भवतीति । तयोरूपमानं कर्णयोः कृतं । 'वालुंकछल्ली' वालुकं - चिट । 'कारेल्लाछल्ली'ति कारेल्लकं वल्लीविशेष फलमिति । कचिश्च नीतिपदं न दृश्यते न चावगम्यते । (६) 'धण्णस्स सोस'त्ति 'धण्णस्स णं अणगारस्स सीसस्स अयमेयारूवे तवरूवलावण्णे होत्था' (७) 'तरुण गलाउए वत्ति तरुणकं-कोमलं'लाउयं' अलाबु तुम्बकमित्यर्थः । ' तरुण गए लालुय'त्ति आलुकं कन्दविशेषः तञ्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तं । 'सिन्हालुए इ वत्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच्च तरुणं