________________
९७
[ पृष्ट० ३१. ]
(१२) 'जाव किमंग पुण' इत्यत्र 'उदुम्बरपुप्फंपिव दुल्लभा सवणया किमंग पुण पासणयाए' त्ति, द्रष्टव्यमिति ।
[ पृष्ट० ३२. ]
च
(२) 'आलित्ते ण 'मित्यादाविदं दृश्यम् - आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानां प्रियैः स्वयमेवात्मानं प्रव्राजितुं यावत् आचारगोचरविनयवैनयिकचरणयात्रामात्रप्रवृत्तिकं धर्ममाख्यातुमिति, यात्रामात्रार्थं वृत्तिर्यत्र स तथा तम् । (८) 'ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिदिया गुत्तबंभचारिणी' ति द्रव्यं । (१०) बहूहिं' इत्यत्रैवं द्रष्टव्यं - 'छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मे हिं अप्पा भावे माणा विहरइति । (१६)' जस्सट्ठाए कीरइ नग्गभावे ' इत्यादौ यावत्करणादिदं दृश्यं - ' मुंडभावे केसलोए बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्वावलडाई माणीवमाणाइं परेसिं हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति तमट्ठमाराहेइ' त्ति कण्ठ्यं । नवरं 'हीलना' अनभ्युत्थानादि । 'निन्दना' स्वमनसि कुत्सा । 'खिंसणा 'लोकसमक्ष एव जात्याद्युद्घट्टनं । 'तर्जना' शास्यसि रे जाल्मेत्यादि भणनं । 'ताडना' चपेटादिना । 'ग' गर्हणीयसमक्षं कुत्सा । 'उच्चावचा' अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः। ' विरूपरूपाः '
७