________________
[ पृष्ट० २६. ] __पञ्चमेऽपि तथैव, तत्र प्रथमे ( १५ ) 'सुरग्गिदीवायणमूलाए 'त्ति सुरा च-मद्यं कुमाराणामुन्मत्तताकारणं अग्निश्च-अग्निकुमारदेवसंधुक्षितो द्वीपायनश्च–सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेवत्वः एते मूलं-कारणं यस्य विनाशस्य स तथा, अथवा सुरश्वासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । ( २१ ) 'परिभाइत्ता' इह 'दाणं च दाइयाणं'ति संस्मरणीयं । [पृष्ट० २८. ]
(१-२) 'कोसंबवणकाणणे' पाठान्तरेण 'कोसंबकाणणे' 'पुढवित्ति 'पुढवीसिलापट्टए'त्ति दृश्यं, पीयवस्थति 'पीयवत्थपच्छादियसरीरे'त्ति दृश्यं। (१९) 'तिवई' न्ति त्रयाणां पदानां समाहारस्त्रिपदी-मल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । [ पृष्ट० २१. ]
(९-१०) राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः मोडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता ईभ्यादयः प्रतीताः।(१२-१३) 'पच्छाउरस्सवित्ति पच्छत्ति प्रव्रजतायद्विमुक्तं कुटुम्बकं तन्निर्वाहार्थमातुरः-साबाधमानसो यस्तस्यापि यथाप्रवृत्तां-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति' पूर्ववद्ददाति न पुनवृत्यर्जकस्य प्रव्रजित्वेन पाश्चात्यनिबर्बाह्यतत्कुटुम्बस्य तामपहरतीति ।