________________
[ पृष्ट० १९. ]
- (१) 'जुण्णं' इह यावत्करणात् ' जराजज्जरियदेहं आउरं झुसियं' बुभुक्षितमित्यर्थः ‘पिवासियं दुब्बलं' इति द्रष्टव्यमिति । 'महइमहालयाओत्ति महातिमहतः इष्टकाराशेः सकाशात् । [ पृष्ट० २१. ]
(८)बहुकम्मणिज्जरत्यं साहिज्जे दिण्णे त्ति प्रतीतमिति । (१५) 'ठिइभेएणं ति आयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः । [ पृष्ट० २२. ] . (२-३) 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता-जिनेन 'सुयमेयं' स्मृतं पूर्वकाले ज्ञातं सत् कथनावासरे स्मृतं भविष्यति विज्ञातं-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । (८) 'सपक्खि सपडिदिसिंति समक्षं-समानपार्श्वतया सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाश्वौ भवतः,एवं विदिशावपीति। (२०-२२) 'एवं खलु जंबू !समणेणं भगवया जाव संपत्तेणे अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयम? पण्णत्तेत्तिबेमी ति निगमनम् । एवमन्यानि पञ्चाध्ययनानि, एवमेतैस्त्रयोदशमिस्तृतीयो वर्गों निगमनीयः । [ पृष्ट० २४. ]
- चतुर्थे वर्ग दशाध्ययनानि ।