________________
९४
- भुज इत्यर्थः ' अणिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी । (९१२) 'सामिधेयस्स' त्ति समित्समूहस्य 'समिहाओ 'त्ति इन्धनभूताः काष्ठिकाः 'दब्भे'त्ति समूलान् दर्भान् 'कुसे' त्ति दर्भाग्राणीति 'पत्तामोडयं य'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः । ( १२ ) 'अदिदोसपइयेति दृष्टो दोषश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यदृष्टदोषपतिता अथवा न दृष्टदोषपतितेत्यदृष्टदोषपतिता, 'कालवत्तिणिन्ति काले-भोगकाले यौवने वर्त्तत इति कालवर्त्तिनी, तां 'विप्पजहित्ता' विप्रहाय । ( २५-२६) 'फुल्लियर्किसुयसमाणेति विकसित पलाशकुसुमसमानान् रक्तानित्यर्थः 'खादिराङ्गारान्' खदिरवारुविकारभूताङ्गारान् 'कहल्लेणं' कर्परेण । [ पृ० १८. ]
3
(४) अत्यर्थ यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चust प्रगाढा कट्टी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । (६) 'अप्पदुस्समाणे'त्ति अप्रद्विषन् - द्वेषमगच्छन्नित्यर्थः ( ९ ) ' कम्मरयविकिरणकरं कर्म्मरजोवियोजकम् ' अपुव्वकरणं 'ति अष्टमगुणस्थानकम् । ( १० ) ' अ" इह यावत्करणादिदं दृश्यम् -' अणुत्तरे निव्वाधार निरावरणे कसिणे पडिपुण्णे ति । (११) 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिणिव्वुर'त्ति दृश्यं, (१५) 'गीतगंधव्वनिनापत्ति गीतं सामान्यं गन्धर्व तु मृदङ्गादिनादसम्मिश्रमिति, (१९) 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा - विस्तारवत्समूहास्तेषां यद्वृन्दं तेन परिक्षिप्तः । (२१) पहारेत्थ गमणाए ति गमनाय संप्रधारितवानित्यर्थः ।