________________
९३
(१४-१५) निक्खमणं जहा महाबलस्स' यथा भगव-त्यां महाबलस्य निष्क्रमणं राज्याभिषेकशिबिकारोहणादिपूर्वकमुक्तमेवस्यापि वाच्यं । किमन्तम् ? इत्याह- 'जाव तमाणाए तहा २ जाव संजमइ'त्ति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म एवं देवाणुप्पिया ! गंतव्वं चिट्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजयव्वं भासियत्वं एवं उट्ठाए २ पाणेहिं भूतेहिं सत्तेर्हि संजमेणं संजमेणं संजमियव्वं अस्सि च णं अट्ठे नो पमाइयव्वं, तर णं गयसुकुमाले अणगारे अरहओ अरिट्ठनेमिस्स अंतिर इमं एयारूवं धम्मियं उवएसं सम्मं पडिच्छइ तमाणाए तह गच्छइ तह चिट्ठह तह निसीयइ तह निसीयइ तह तुयट्टइ तह भुंजइ तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमइ' । (१८-१९) 'जं चेव दिवसं पव्वइए' इत्यादि, यदिह तद्दिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा'पडिवजइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुण्णाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा | नवमस्स तइयवत्थं होइ जहण्णो सुयाभिगमो ||२||” [ प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः प्रतिमा । भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥ १॥ गच्छे एव निर्मातः यावत् पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृती वस्तु भवति जघन्यः श्रुताधिगमः || २ || ] इति, [ पृष्ट० १७. ]
(७) ईसिप भारगरणं' ति ईषदवनतवदनेन 'जाव' त्ति करणात् एतद्दष्टव्यं 'वग्धारियपाणी' प्रलम्ब