________________
[ पृष्ट० ५.]
(१) एवमन्यानि नव प्रागुक्तगाथोद्दिष्टा नां समुद्रादीनां नवानामन्धकवृष्णिघारिणीसुतानामायानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गो निगमनीयः ।
(६) 'जइ दोच्चस्स उक्खेवओ'त्ति 'जइ णं भंते ! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्य पढमवग्गस्स अयमढे पण्णत्ते, दोच्चस्स णं भंते ! वग्गस्स के 'अट्टे पण्णत्ते ?,' 'एवं खलु जंबू ! तेणं कालेणं० समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ट अज्झयणा पण्णत्ता" इत्येवं द्वितीयवर्गस्योपक्षेपो वाच्यस्तत्र चाष्टावध्ययनाभिधानगाथा एवमध्येया (९-१०) "अक्खोभसागरे खलु समुद्द ३ हिमवंत ४ अचलनामे य ५ । धरणे य ७ अभिचंदे चेव अट्ठमए ॥ १ ॥"
( १५ ) — जइ तच्चस्स उक्खेवओ 'त्ति 'जइ णं भंते ! समणेण० अंतगडदसाणं दोच्चस्स अयम? पण्णत्ते' 'एवं खलु जंबू ! समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता तंजहा[ पृष्ट० ६. ]
(१) । अणीयसे 'त्यादि, ' जइ तच्चस्स वग्गस्स तेरस अज्झयणा पण्णता, पढमस्स णं भंते ! के अटे पण्णत्ते?' 'एवं खलु जंबू ! तेण मित्यादि । ( १४ ) 'खीरधाईमज्जणधाई मंडणधाईकीलावणधाईअंकधाइ'त्ति 'जहा दढपइण्णे'त्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् ‘गिरिकदरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवड्डइ, तए