________________
णं तमणीयसं कुमार मित्यादि सर्वमभ्यूह्य वक्तव्यम् , अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, (१९) 'सरिसियाण' मित्यादौ यावत्करणात् 'सरित्तयाणं सरिसलावण्णरुवजोव्वणगुणोववेयाणं सरिसेहितो कुलेहितो आणिल्लियोणमिति दृश्य ।(२२) जहा महब्बलस्स'त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई भुंजमाणे विहरइ, [पृष्ट० ७.]
(६ ) सेत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, (८-१० ) एवं खलु जंबू ! समणेणं तच्चस्स वग्गस्स पढमस्त अज्झयणस्स अयमढे पण्णत्तेत्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पश्चाध्ययनान्यतिदिशन्नाह-( ११ ) एवं जहा अणीयसेत्यादि षडध्ययनानि प्रथमाध्ययनस्यापरित्यागेन (१२) 'एक्कगमे'त्ति षड्भ्योऽप्यन्तेऽङ्क एव पाठः केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः, द्वात्रिंशत्क एव दायो दानं,विशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं, शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः ।
(१५) एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं'तेण, मित्यादि । 'जहा पढमे त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थ. मुक्तमिति (२०)जइ उक्खेवओ त्ति।'जइ णं भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते' 'अट्ठमस्स 'त्ति 'अट्ठमस्स णं भंते ! के अढे पण्णत्ते ?' इत्युपक्षेपः ।