________________
एवं दस अज्झयणाणि ॥ ___एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं लोगणाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्कट्टिणा अप्पडिहयवरणाणदंसणधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोक्केणं मोयएणं तिण्णेणं तारएणं सिवं अयलं अरूयं अणतं अक्खयं अव्वाबाहं अपुणरावत्तयं सिद्धि
गइणामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्च10 स्स वग्गस्स अयमढे पण्णत्ते" ॥ [ Sutra. 6]
___अणुत्तरोववाइयदसाओ समत्ताओ। नवमं अंगं समत्तं ॥
अणुत्तरोववाइयदसाणं एगो सुयखंधो । तिणि वग्गा । तिसु चेव दिवसेसु उहिस्सइ। तत्थ पढमे 15 वग्गे दस उद्देसगा। बिइए वग्गे तेरस उद्देसगा। तइए वग्गे दस उद्देसगा।
सेसं जहा धम्मकहा नेयव्वा ॥ [ Sutra 7. ]46
॥ अणुत्तरोववाइयदसाओ समत्ताओ॥
46. Barnett's text; and A B D give the Sutra 7. अणुत्तरोववाइयदसाणं एगो सुयखंधो etc; C_E do not give this. For colophons of MSS. see Introduction.