________________
तए णं से सुणक्खत्ते जं चेव दिवसं सम'णस्स भगवओ महावीरस्स अंतिए मुंडे [जाव पव्वइए तं चेव दिवसं अभिग्गहं तहेव [ जाव ] बिलमिव [0] आहारेइ, संजमेणं [जाव विहरइ [0] । बहिया जणवयविहारं विहरइ । एक्कारस अंगाई अहिज्जइ 5 [0] संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
तए णं से सुणक्खत्ते तेणं उरालेणं [0] । जहा खंदओ।
तेणं कालेणं तेणं समएणं । रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया। सामी समोसढे । 10 परिसा निग्गया । राया निग्गओ । धम्मकहा । राया पडिगओ । परिसा पडिगया । तए णं तस्य सुणक्खत्तस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जहा खंदयस्स । बहू वासा परियाओ । गोयमपुच्छा । तहेव कहेइ [ जाव ] 'सव्वट्ठसिद्धे विमाणे 15 देवत्ताए उववण्णे । 'तेत्तीसं सागरोवमाई ठिई'। 'सेणं भंते ! [0]' । 'महाविदेहे सिज्झिहिइ' ॥
बीयं अज्झयण समत्तं ॥
एवं सुणक्खत्तगमेणं सेसा वि अट्ठ भाणियव्वा । नवरं आणुपुव्वीए, दोण्णि रायगिहे, दोणि 20 साएए, दोण्णि वाणियग्गामे । नवमो हत्थिणापुरे,दसमो रायगिहे । नवण्हं भद्दाओ जणणीओ । नवण्ह वि बत्तीसओ दाओ । नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं । वेहल्लस्स पिया करेइ । छम्मासा वेहल्लए । नव धण्णे । सेसाणं बह वासा । मासं संलेहणा । 25 सवठ्ठसिद्धे । महाविदेहे सिज्झिस्संति ॥