________________
६८
" गोयमा ! बत्तीसं सागरोवमाइं लिई पण्णत्ता ।”
___" से णं भंते ! ताओ देवलोयाओ आउक्खएणं [३] कहिं गच्छिहिइ [२] ?।" 5 "गोयमा ! महाविदेहे वासे सिज्झिहिइ।"
__ " एवं खलु जंबू ! समणेणं [जाव] संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स पढमस्स अज्झ. यणस्स अयमट्टे पण्णत्ते।"
एवं सेसाणं वि अट्ठण्हं भाणियव्वं । नवरं 10 छ धारिणिसुआ। वेहल्लवेहायसा चेल्लणाए । आइ
ल्लाणं पंचण्हं सोलस वासाइं सामण्णपरियाओ। तिण्हं बारस वासाइं । दोण्हं पंच वासाइं । आइल्लाणं पंचण्हं आणुपुवीए उववायो विजए वेजयंते जयंते अपराजिए
सव्वट्ठसिद्धे । दीहदंते सव्वट्ठसिद्धे। उक्कमेणं10 सेसा । 15 अभओ विजए । सेसं जहा पढमे। अभयस्स नाणत्तं,
रायगिहे नयरे, सेणिए राया, नंदा देवी । सेसं तहेव । 8.Barnett ABCD छ; E सत्त is wrong. 9. Barnett and some MSS. वेहलवेहासा which in conformity with the enumerating verse, I have emended वेहल्लवेहायसा. The jumble in spelling the. name persists in all MSS. 10 ABCDE Barnett उक्कमेणं; but Barnett's MSS (E) अणुक्कमेणं, (E) उक्कमेणं, (C) उक्कसेणं, (A) उक्कोसेणं (with the gloss अनुक्रमे उत्कृष्टा स्थिति छइ)