________________
“एवं खलु जंबू ! समणेणं [जाव ] संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयम? पण्णत्ते । " [ Sutra 1] पढमो वग्गो समत्तो ॥
[दोच्चो वग्गो] ___“जइ णं भंते ! समणेणं [जाव] संपत्तेणं अगुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पण्णत्ते, दोच्चस्स णं भंते ! वग्गस्स अगुत्तरोववाइयदसाणं समणेणं जाव] संपत्तेणं के अहे पण्णत्ते? ।”
"एवं खलु जंबू ! समणेणं [जाव ] संपत्तेणं 10 अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता। तं जहा, दीहसेणे महासेणे लट्ठदंते य गूढदंते य मुददंते य हल्ले दुमे दुमसेणे महादुमसेणे य आहिए ॥ सोहे य सीहसेणे य महासोहसेणे य आहिए 15 पुण्णसेणे य बोधब्बे तेरसमे होइ अज्झयणे ॥"
“जइ णं भंते ! समगेणं [जाव संपत्तेणं अगुत्तरोववाइयदसाणं दोच्चस्त वग्गस्स तेरस अज्झयणा पण्णत्ता, दोच्चस्ल णं भंते ! वग्गस्स पढमस्ल अज्झयणस्स समणेणं जाव] संपत्तेगं के अट्टे पण्णत्ते ?।" 20
___ "एवं खलु जंबू! सेणं कालेणं तेणं समरणं । रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया। धारिणी देवी । सीहो सुमिणे । जहा जाली तहा जम्म बालत्तणं कलाओ। नवरं दीहसेणो कुमारो। सम्वेव वत्तव्वया जहा जालिस्स [जाव] अंतं काहिइ।” 25