________________
५८
वोsसं० २ । सव्व० २ | दसमं० २ । सव्व० २ । दुवालसं० २ । सव्व० २ । अट्टमं० २ । सव्व० २ । इसमें ० २ । सव्व० २ । छठ्ठे २ । सव्व० २ । अट्ठमं० २ । सव्व० २ | चंडत्थं । सव्वं ० २ । छट्ठ- २ । सव्व० २ । 5 चउत्थं० २ । सव्वकामगुणियं पारे ।
तहेव चत्तारि परिवाडीओ । एक्काए परिवाडीए छम्मासा सत्त य दिवसा । चउण्हं दो वरिसा अठ्ठावीसा य दिवसा [जाव] सिद्धा || [Sūtra 19]
एवं कण्हा वि । नवर महालय सीहणिक्कीलियं 10 तवोकम्मं जहेव खुड्डागं । नवर चोत्तीसमं जाव नेयव्वं । तहेव ऊसारेयव्वं । एक्काए वरिसं छम्मासा अट्ठारस य दिवसा । चउन्हं छव्वरिसा दो मासा बारस य अहो - रत्ता । सेसं जहा कालीए [जाव] सिद्धा ॥ [ Sūtra 20]
एवं सुकण्हा वि । नवरं सत्तसत्तमियं भिक्खु15 पंडिम उपसंपज्जित्ताणं विहरइ । पढमे सत्तर एक्केक्क मोयणस्स दत्ति पडिगार एक्केककं पाणयस्स । दोच्चे सत्तर दो दो मोयणस्स दो दो पाणयस्स पडिगाहेई । तच्चे सत्तर तिरिणः । वउत्थे० । पंचमे० | सत्तमें सत्तए सत्त दत्तीओ भोयणस्स पडिगाहेइ सत्त 20 पाणयस्स |
एवं खलु पयं सत्तसत्तमिये भिक्खुपडिमं एगूणपण्णा रातिदिएहिं एगेण य छण्णउएणं भिक्खासएणं । अहासुत्ता [जाव] आहारेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागया । उवागमित्ता अजचंदणं अजं 25 वदइ नमसइ | वंदित्ता नमसित्ता एवं वयासी । " इच्छामि णं अज्जाओ ! तुम्भेहिं अब्भणुण्णाया