________________
निक्खंता [जाव] बहूहिं चउत्थ० [जाव] भावेमाणी विहरइ । तए णं सा सुकाली अज्जा अण्णया कयाइ जेणेव अज्जचंदणा अज्जा [जाव] “ इच्छामि णं अज्जो ! तुब्भेहिं अब्भणुण्णाया समाणी कणगावलीतवोकम्म उवसंपजित्ताणं विहरेत्तए ।”
5 __एवं जहा रयणावली तहा कणगावली वि । नवरं तिसु ठाणेसु अट्ठमाई करेइ, जहा रयणावलीए छट्ठाई । एकाए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता । चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा । सेसं तहेव । नव वासा परियाओ [जाव] 10 सिद्धा ॥ [ Sutra 18 ]
एवं महाकाली वि । नवरं खुड्डागंसोहनिकीलियं तवोकम्भ उवसंपज्जित्ताणं विहरइ । तं जहा । चउत्थं करेइ । करित्ता सव्वकामगुणियं पारेइ । पारेत्ता छठं करेइ । करित्ता सव्वकामगुणियं पारेइ । पारित्ता चउत्थं 15 करेइ । सव्वका० २ । अट्टमं करेइ २ । सव्वका० २। छटुं० २ । सव्व० २ । दसमं० २ । सव० २ । अट्ठमं० २। सव्व०२ । दुवालसं०२।सव्व०२ । दसमं०२। सव्व० २।चोदसं० २ । सव्व०२। दुवालसं०112 २ । सव्व० २। सोलसम० २ । सव्व० २। चोदसं० २ । सव्व. 20 २। अट्ठारसं० २ । सव्व० २ । सोलसमं०२ । सव्व० २ । वीसमं० २। सव्व० २। अट्ठारसं० २ । सव्व० २ । वीसमं० २ । सव्व० २। सोलसमं० २। सव्व० २। अट्ठारलं०२ । सव्व० २ । चोदसं० २। सव्व०२। सोलसमं० २ । सव्व० २। दुवालसं० २ । सम्व० २ । 25 112 AD दुवालसं B. दुवालसमं E बारसमं.