________________
अवमः सर्गः। उदारचेताः, तया पल्या भार्यया; किं० कोटिममुख्यदेव्या कोडिमदेव्येत्ययः; सह सार्द, सांसारिकी संसारसम्बन्धिनी, विलासलक्ष्मी कामभोगादिसामग्रीसंपदम्, अनुषभूवेत्यनुभवति स्मेत्ययः॥६८॥ भयावशिष्टैर्टनैर्गुरोर्मातापितरौ द्वावपि युगपदर्णयति । तथाहि
भिन्नौ तथैकहृदयौ सदृशोपवेशो। त्थानौ सदृवितरणौ विषयाग्रवृत्ती । कान्ताकुचाविव समानसिचावुदारौ
तौ दम्पती सुखमफल्गु मिथोऽन्वभूताम् ॥६९॥ दम्पती कमाकोडिमदेवीनामको; किं० मिनी पृथगभूतो शरीरेणेति: तयेति पुनर]; किं० एकहदयौ एकं हृदयं परसरमनोऽनुयायितया ययोस्तौ; पक्षे एकं हृदयं आधारभूतं ययोस्तोः पुनः किं० सहने उचिते, उपवेशोत्याने प्रतीते ययोस्तो पो सह तुल्ये उपवेशोत्याने पतनोदमने ययोस्तोः पुनः किं० सरग वितरणं दानं ययोस्तौ पक्षेऽपि तुल्यं विशेषणमिदम्। पुनः किं० विषये देशेऽधिकारान्मेदपाटे, अप्रा श्रेष्ठा, वृत्तिः प्रवृ. पिर्ययोस्तो पो विषयेषु कामभोगादिषु, अग्राधिका, वृत्चिर्ययोस्तौ पुनः कि० समानं मूल्यादिना तुल्यं, सिक् चेल, ययोस्तोपक्षेत्रपि विशेषणमिदं तुल्यम् तेन कान्ताकुचाविव बीस्वनाविव, तो रमवी मामिर्चारी, सुख विषयात्मक, मियोऽन्योन्यमत्वभूत्वं लाते स्मेवः ॥ १९॥