________________
दशः सर्गः। रत्नं सुवर्णपार्थस्थायि सत्, श्रियं शोभा, धत्ते; तथा वर्णस्थानीयस्य गुरोः पार्षे पुत्ररत्नमिदमहतीत्यवगत्य ज्ञात्वा, सा सती रूपाईनानी, अहम्मदावादे पुरे किं०, पूज्यपदाब्जैः श्रीविजयसेनहरिचरणकमलैः पाविते, गन्तुं मनो दधाति स्माऽकरोत् ॥ ६१ ॥ श्रेष्ठिस्थिराह्वानमहेभ्यभामिनी
रूपाइसूर्वासणनामनन्दनः । सद्योऽथ हृद्यईिजनाकुलादिला
दुर्गाद् गुरोः पार्थमगात् सहाऽम्बया ॥६२॥ श्रेष्ठी स्थिराहानो यो महेभ्यस्तद्भामिनी भार्या या रूपाईनानी तत्स्स्वत्सुतो वासाभिधानो नन्दनः, अयेलादुर्गादीडरनगराद, कि०, हृद्यर्द्धयो मनोजसंपत्तयो ये जनास्तैराकुलात् संकीर्णाद , अम्बया सह गुरोः पार्थमगाद् राजनगरे प्राप्त इति ॥ ६२ ॥ सौम्याननं स्कारविलोचनद्वयं
दृष्ट्राऽय साक्षाजयमेनमागतम् । इत्यात्मचिचे निरणायि सूरिणा
भाव्येष शिष्योऽखिलसंघतोषकृत् ॥ ६३ ॥ अथैनं वासकुमारं, आगतं दृष्ट्रा, किं०, सौम्याननं स्मितमुखत्वात् प्रसन्नवदनं, पुनः किं०, स्फारं विस्तीर्ण विलोचनद्वयं यस्य तं, आयतनेत्रत्वात् , साक्षात् प्रत्यक्षं, जयं शक्रपुत्रम् , इवेत्याध्याहार्य, सूरिणा गुरुणा, आत्मचित्ते इति निरणायि निश्चिक्ये । इतीति किमित्याह-एष शिष्योऽखिलसंघतोषकृद् भावीति ॥ ६३ ॥ . . .