________________
विजयप्रशस्त्याम् ।
पट्टेऽस्य वासान् गुरुभिः सृजद्भिः । आजन्म जिष्णो रमयेव तेऽस्तु गच्छश्रिया सार्द्धमविप्रलम्भः ॥ २५ ॥
अस्याचार्यस्य, वासान् सृजद्भिः वासक्षेपं कुर्वद्भिर्गुरुभिः, किं०, एते वर्णा ललाटपट्टे लिखिता इति एते क इत्याह-- हे शिष्योत्तम ! ते तब, आजन्म आभवं, गच्छश्रिया सार्द्ध अविमलग्भोऽस्तु वियोगो मा भूयादिति, कयेव कस्येत्याह- जिष्णोर्विष्णोः, लक्ष्म्येवेति दृष्टान्तः ॥ २५ ॥ गुरोरनुज्ञामधिगम्य सम्यक्
स्थितं तमागात् सकला गणर्द्धिः ।
२०६
वेगादपाचीपवनप्रपचं
वसन्तलीलेव वनस्य मध्यम् ॥ २६ ॥
गुरोरनुश अधिगम्य प्राप्य, सम्यग् स्थितं तं सूरिं सकला गणर्द्धिर्गच्छसंपत्तिः, आगात् प्राप्तेति यथा वसन्तलीला अपाचीपवनमपञ्च दक्षिणानिलविस्तारं, अधिगम्य वनस्य मध्यं काननान्तरालं, वेगादागच्छतीति दृष्टान्तः ॥ २६॥
सुधर्मजम्बूप्रभवादिसूरि
सिंहैर्धृता याऽस्य गणस्य धुर्वी ।
बहन्नयं तां सुमनः सुखाय स्वर्गाधिपत्यं मघवेव जज्ञे ॥ २७ ॥
याऽस्य गणस्य धुर्वी धूः, सुधर्मजम्बुप्रभवादिरिसिंहै:पूर्व घृतेति तां गणधुरं अयं वहन् मघवेव इन्द्र इव, स्वर्गाविपत्यं वहन् सुमनः सुखाय सुमनसां पण्डितानां एकत्र,