________________
२८८ विजयाशस्त्याम् । मपि, नोऽस्माकं, अद्भुतभृत् घनाश्चर्यकारि, बभूव संजातमित्यन्वयः । तदेव उत्तरार्धेन द्रढयति--यत् कारणात् निखिलात्मनां सर्वजीवानां, मुदा मूलमभूत , मुदां किं०, विपश्चितां पण्डितानां, वचनरगोचराणामतिप्रभूतानामिति, अद्भुताविर्भावने तु पनत्वं पञ्चसंख्याकत्वमिति भावार्थः ।। ७३ ॥ पञ्चेप्सितां द्राक सृजति श्रियं गुरो
र्नाम्न्यस्य वर्णाः सुभगा व्यभुस्तमाम् । औदार्यवर्यास्तरवः सुधाऽन्धसां __वर्णत्वमेत्येव गुरौ समागताः ॥ ७४ ॥
अग्य गुरोर्नानि, कि०, कुर्वति सृजति, कां श्रियं, किं०, ईप्सितां कामिता, वाञ्छितश्रीविधातरि अस्य नाम्नि पञ्च वर्णाः सुभगाः सौभाग्यवन्तो, व्यभुस्तमां अतिशयेन भान्ति स्मेत्यन्वयः। इबोत्सेक्ष्यते-सुधाज्यसां देवानां, तरवो देवद्रुमाः,वर्णत्वं एत्य अक्षरतां प्राप्य, गुरौ समागताः। वर्णाः सुरद्रुमाश्च कीहशाः, औदार्येण स्फारत्वेन वर्णपक्षे, सुरद्रुमपक्षे च औदार्येण दातृत्वेन, वर्याः श्रेष्ठाः। अथवा द्वयोरप्येकोऽर्थ एवात्रेति॥७४॥ हर्षान्तिमाः श्रीविमलादयो बुधो
त्तमा उपाध्यायपदे तदैव च । संस्थापिताः श्रीतपगच्छनायकैः
सुधीपदे षड् गणयस्तथाऽपरे ॥ ७५ ॥ तदेव तस्मिन् क्षणे, श्रीविजयसेनसरीणां मरिपदपदानादनु श्रीविमलादयो हर्षान्तिमाः श्रीविमलहर्षाः; किं०, बुधोतमाः पण्डितोत्तमाः श्रीविमलहर्षपण्डिताः, श्रीतपगच्छनायकैः उपाध्यायपदे स्थापिताः, च पुनः, अपरे षड् गणयो व्यूढषा