________________
विजयाशस्त्याम् । बहूनि बिम्बानि जिनाधिपानां
प्रतिष्ठयन्तः पुरपत्तनादौ । श्रीगूर्जरत्रामरुमेदपाटा
वन्त्यादिदेशेषु महामहोभिः ॥ ७१ ॥ . जिनाधिपानां तीर्यकृतां, बहूनि बिम्बानि प्रतिमाः, पतिष्ठयन्तः स्थापनाविषयीकुर्वन्तः सन्तः । केत्याह-पुरपत्तनादौ पुरं नगरं राजनगरादि, पत्तनं रवयोनिः, अत्रादिशब्दाद् बन्दिरद्रोणमुखसंनिवेशादिग्रहस्तेन तदादौ तत्प्रमुखे पुरपत्तनादौ, अथवा पुरं च यत् पत्तनमणहिल्लपाटकनगरं तदादौ पत्तनभमुखनगरादाविति । अथ केषु देशेष्वित्याह-श्रीगूर्जरत्रामरुमेदपाटावन्त्यादिदेशेषु तत्र गुर्जरत्रा गर्जरदेशधरा सप्तदशसहखग्राममण्डिता, मर्मरुस्थली नवकोहमयी चेति, मेदपाटश्च दशसहस्रनाममण्डितः, अवन्तिदेवध द्विनवतिलक्षप्रामाभिरामोमालवाभिधान इत्यादिदेशेषु । कैरित्याह-महामहोभिर्महोत्सवैरिति । तत्र तावद् गूर्जरबायां पत्तननगरगन्धारबन्दिरमहीशानकविश्वलनगरादित, मरुस्थल्यां च नारदपुर्य्या शिवपुर्या चेति, मेदपाटे चाघाटपुरचित्रकूटदुर्गादौ चेति, मालवदेशे च स्वानूचानपदवासिस्थाने दध्यालयपुरे चेत्यादिस्थानेषु तैः प्रतिष्ठाः कृता इति वृदयवादः। पुनः किं कुर्वन्त इत्यग्रेतने हचे माह ॥ ७१॥ द्यामब्जिनीशा इव दीप्तिमन्तः ।
प्रोल्लासयन्तः पृथिवीं खपादैः। . ते बोधयन्तो जनपद्मपति
पूज्या विजबिरमत्र लोके ॥ ७२ ॥