________________
सिद्धिचन्द्रकृतप्रन्थ-प्रशस्त्यादि।
जिहांगीर प्रदत्त 'नादिरजम्मा' नाम्ना च महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितायां जिनशतकटीकायां चन्द्रचन्द्रिकाभिधानायां वाग्वर्णनो नाम चतुर्थः परिच्छेदः समाप्तः॥ संवत् १७१४ वर्षे वैशाख शुदि ३ दिने श्री संघपुर प्रामे । [Folios 34 of 22 lines each in the box no. I, in the Vimala Gaccha's Bhandara, Doshivada, Vijapur in Gujarat.] ९ वासवदत्ताटीका। आदौ-जयश्रियं यच्छतु मारुदेवः पूर्षोहितामानत पूर्वहेतवः (१)।
यो नाभिजन्मापि वृषध्वजोभूत तवतं कस्य जनस्य न स्यात् ॥१॥ सारङ्गालक्ष्माऽभिनवः स शान्तिः शान्त्यै सतां निर्मितविघ्नशान्तिः। निरन्तरं मालधामगोऽपि न नीचतामञ्चति योऽत्र चित्रम् ॥२॥ जगत्रयात्यद्भुतकेलिघाम तं ने मिनामप्रभुमानमामः । आजन्मभावादभवोऽपि योऽर्हन् कन्दर्पद निधनं निनाय ॥३॥ पद्मावतीपार्श्वनिषेव्यपार्श्वः श्रीपार्श्वदेवः स सदा मदेव । यन्मूर्ति दीपा इव सप्त सप्तद्वीपप्रकाशाय फणा विभान्ति ॥४॥ सुखश्रियं श्रीत्रिशलातनूजः पनातनूजप्रतिमस्तनोतु । शची यदंयोनखभा निभाल्य निजं करं कुङमकाम्ययाऽधात् ॥ ५॥ भीमत्व-कान्तत्वगुणैर्यदीयैयूँनीकृतौ द्वावपि भानु-चन्द्रौ । अतो यथार्थोऽजनि भानुचन्द्रः श्रीवाचकश्चन्द्रकुलाधिचन्द्रः॥६॥ अकम्बराह्वानमहीमहेन्द्रं योऽपीपठत् पाठकसार्वभौमः । सहस्रनामानि सहस्ररश्मे सौवर्णसिंहासनसंस्थितः सन् ॥ ७॥ शधुंजयक्षोणिधरप्रचण्डदण्डादिमुकिस्फुटधर्मकर्म । यशो यदीयं कुमुदेन्दुजैत्रमद्यापि जागर्ति जगत्रयेऽपि ॥ ८॥ तत्पपायोनिधिवृद्धिचन्द्रः श्री सिद्धिचन्द्राभिधवाचकेन्द्रः। बाल्येऽपि यं वीक्ष्य मनोक्षरूपमकम्बरः पुत्रपदं प्रपेदे ॥९॥ पुनर्जिहांगीरनरेन्द्रचन्द्रः प्रदीयमानामपि कामिनीं यः। हठेन नोरीकृतवान् युवापि प्रत्यक्षमेतत् खलु चित्रमत्र ॥१०॥ तेनेयमत्यद्भुतबुद्धिशालिनां मेधाविनां चित्तचमत्कृतेः कृते। .
परोपकारेण परेण वृत्तिर्विधीयते वासवदत्तिकास्या ॥ ११ ॥ अन्ते - इति श्री महाकविसुबन्धुविरचिता वासवदत्ता आख्यायिका समाता ॥ इति पादशाह श्री भकबर सूर्यसहस्रनामाध्यापक श्री शत्रुजयतीर्थकरमोचनाचनेकसुकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिशिष्याहोत्तरशतावधानसाधनप्रमुदित पादशाह श्री अकब्बर जिहांगीर शाहि प्रदत्त 'षु(खु)स्फहम' 'नादिरजमा द्वितीयाभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितं वासवदत्ताचंपूविवरणं समाप्तमिति । इति श्री वासवदत्तास्यानरूपं चंपू तट्टीका समातेति ॥ संवत् १७२२ वर्षे लेखिता श्रीरस्तु । श्री ग्रंथानं ३१५० श्लोकसंख्ययाक्षरगणनया. [Folios 64 correct good copy in the box no. 1, in Vimala Gaccha's Bhandara, Dosivada, Vijapur in Gujarat. (२) श्रीरस्तु शुभं भूयात् लेखकपाठकयोश्च सूत्रवृत्तिमिलने ग्रंथसंख्या ३०१५ Folios 46 no. 781 of 1886-92 Government Collection with Bhandarkar Oriental Research Institute, Poona.
१० काव्यप्रकाशखण्डन । आदौ-महोपाध्यायश्रीभानुचन्द्रगणिगुरुभ्यो नमः ।
श्रेयाश्रियं तनुमतां तनुतां स शंभुः, श्रीमश्वसेनधरणीरमणाङ्गजन्मा। उत्कण्ठिता त्रिपथगा विततत्रिमूर्त्तिालोकते त्रिजगतीमिव यस्य कीर्तिः॥१॥
उत्का०