________________
૬૦
भानुचन्द्रगणिचरित - परिशिष्ट
बल्लालुदीन पातशाह श्री नूरदीन जिहांगीर प्रदत्त 'खुष्फहम' 'नादिरजमां' द्वितीयाभिधान महोपाध्याय श्री सिद्धिचन्द्रगणि विरचिता भक्तामर स्तोत्रवृत्तिः समाप्ता ।
[ Published by Shā Bhimśi Manek, Bombay.]
६ तर्कभाषाटीका ।
[The work was not available. Hence its first and last portions could not be cited. Its copy is in the Vimala Gaccha's Bhandar at Ahmedābād.]
७ सप्तपदार्थीटीका । [as stated above in no. 6 ]
८ जिनशतकटीका ।
आदौ - प्रणम्य नम्रामरपूर्वदेवं श्रीनाभिराजाङ्गजमादिदेवम् ।
श्री सिद्धिचन्द्राभिधवाचकेन्द्रः सुखावबोधां विदधाति वृत्तिम् ॥ १ ॥ दुर्बोधं जिनशतकं व्याख्यातुं केन शक्यते । मुह्यतीव मतिर्यत्र विशदाऽपि विपश्चिताम् ॥ २ ॥ अभ्युद्यतोऽस्मि तस्यापि वृत्तिं कर्त्तुं गतत्रपः । तद् बालचापलं मत्वा क्षन्तव्यं धिषणाधनैः ॥ ३ ॥ क वृत्तिः जिनशतिका क मेऽल्पविषया च धीः । दुस्तरं स्वभुजाभ्यां तत् तितीर्षुरस्मि सागरम् ॥ ४ ॥ विशेषार्थो विशेषाथैर्ज्ञातव्यः पञ्जिकादितः । मया योजनिका मात्रं बालानामिह दर्श्यते ॥ ५ ॥
अन्ते
-
- इति पातशाह श्री अकब्बर जल्लालुदीन श्री सूर्यसहस्रनामाध्यापक श्री शत्रुंजयतीर्थ करमोचननिश्शेषदेशगोवध निवर्त्तनाद्यनेकसुकृतविनिर्मापक महोपाध्याय श्री भानुचन्द्रगणिशिष्य युगपदष्टोत्तरशतावधानसाधनप्रमुदितपातशाह श्री अकब्बर जल्लालदीन पातशाह श्री जिहांगीर नूरदीनाभ्यां प्रदत्त 'षु (खु) स्फइम' 'जिहांगीर पसंद' अभिधान महोपाध्याय श्री सिद्धिचन्द्र गणिविरचितायां जिनशतकटीकायां चन्द्रचन्द्रिका भिधानायां पदवर्णनः प्रथमपरिच्छेदः
समाप्तः ॥
संवति विद्या-मुनि-शशि-प्रमिते वर्षे च फाल्गुने मासि । सुगमा वृत्तिर्विहिता वाचकवर सिद्धिचन्द्रमुनीन्द्रेण ॥ १ ॥
इति पातसाह श्री अकबर प्रदत्त षु (खु) इफद्दमाभिधानेन पातिशाह श्री नूरदीन जिहांगीर प्रदत्त जिहांगीर पसंदाभिधानेन च महोपाध्याय श्री सिद्धिचन्द्रगणिना विरचितायां चन्द्रचन्द्रिकाभिधानायां श्री जिनशतकटीकायां हस्तवर्णनो नाम द्वितीयः परिच्छेदः समाप्तः ॥
इति [as above ] पातसाह श्री अकबर जल्लालदीन प्रदत्त 'षु (खु) इफद्दम' अपराभिधानेन नूरदीन पातशाह श्री जिहांगीर प्रदत्त 'नादिरज्जमां' नाम्ना च महोपाध्याय श्री सिद्धिचन्द्रगणिना विरचितायां चन्द्रचन्द्रिकाभिधानायां जिनशतकटीकायां मुखवर्णनो नाम तृतीयः परिच्छेदः ॥
श्री विद्यापुरसं निधिवर्त्तिश्री संघपुरस्थितेनैषा वृत्तिः ( ? ) । वृत्तिर्विहिता वाचकचन्द्रेण सिद्धिचन्द्रमुनीन्द्रेण ॥ १ ॥ अन्ते – श्री अकबरधरणीधरहृदयाम्बुजरमणरसिकमधुपेनं ।
श्री सिद्धिचन्द्रवाचकशिरोवतंसेन निर्मिता वृत्तिः ॥ १ ॥ कृपया विलोक्यमाना विभाव्यमाना च कोविदैः कुशलैः । नन्दतु शरत्सहस्रं वृत्तिरियं चन्द्रचन्द्रिका नानी ॥ २ ॥ लिखितं मन्दमतित्वात् किंचिदशुद्धं यदत्र तच्छोध्यम् । मदुपरि विधाय महतीं करुणां करुणापरैः सुजनैः ॥ ३ ॥
इति [as above] पातसाह श्री अकबर जल्लालदीन प्रदत्त 'षु (खु) श्फहमा' पराभिधानेन पातसाह श्री नूरदीन
1 In the margin of the MS. it is stated... 'विलासषडंहितुल्येन' प्रत्यन्तरे पाठान्तरं ।