________________
5
10
15
20
25
30
श्री भानुचन्द्रगणिचरित
क्रीडया चेत्प्रवर्त्तेत रागवान् स्यात् कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुरुयेव सकलं सृजेत् ॥ ३३ ॥ दुःख- दौर्गत्य - दुर्योनि-जन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ! ॥ ३४ ॥ कर्मापेक्षः सृजेत्तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्रये किमनेन शिखण्डिना ॥ ३५ ॥ अथ स्वभावतो वृत्तिरवितर्या महेशितुः । परीक्षकाणां तर्ह्येष परीक्षाक्षेपडिण्डिमः ॥ ३६ ॥ सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् ।
तं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥ ३७ ॥ कर्तृत्वानभ्युपगमाद् वयं नैते निरीश्वराः । न ह्येकधर्मावीकारे धर्मिणः स्यादपह्नवः ॥ ३८ ॥ अन्यच्च - कर्तृत्वाखीकृतेः पुंसि जडायां प्रकृतौ पुनः । तदङ्गीकारतः साङ्ख्याः कथमीश्वरवादिनः ॥ ३९ ॥ वेदोक्तकर्मजनितापूर्वोत्पन्नमिदं जगत् । इति ब्रुवाणा औलुक्याः कथमीश्वरवादिनः ॥ ४० ॥ मायाविनिर्मितं विश्वमकर्तृत्वं जगत्प्रभोः । वेदान्तिनो मन्यमानाः कथमीश्वरवादिनः ॥ ४१ ॥ " इत्यादियुक्तिशक्त्योः प्रहताः प्रतिवादिनः । भट्टाचार्यादयः सर्वे वीक्ष्यापन्नास्तदाऽभवन् ॥ ४२ ॥ शेखेनाऽथ समुत्थाय विज्ञप्तः क्षितिनायकः । एतैः स्वशास्त्रमध्यस्थमेवोक्तं खामिनोऽग्रतः ॥ ४३ ॥ ततश्च- स्फूर्जजयजयारावप्रतिध्वनित दिङ्मुखाः । माङ्गल्यधवलध्वानाकृष्टपौरवधूजनाः ॥ ४४ ॥ वाद्यमानघनातोद्यनिर्घोषैः पूरिताम्बराः । आलोक्यमाना लोकेन विस्मयाल्लोलमौलिना ॥ ४५ ॥ बन्दिवृन्दमुखोद्धृष्ट वादिवादजयोर्जिताः । प्रतिश्रयमलंचक्रुः सूरयः शाहिसत्कृताः ॥ ४६ ॥ - त्रिभिर्विशेषकम् । अस्तमेति सहस्रांशुः सम्प्राप्तः पश्चिमां दिशम् । तचित्रं तामपि प्राप्य प्रतापो ववृधे गुरोः ॥ ४७ ॥
ॐ
ॐ
ॐ
अथान्येद्युः समाहूय प्रीत्या सूरिपुरन्दरान् । श्रीमानकबरक्ष्मापः सानन्दमिदमब्रवीत् ॥ ४८ ॥